B 349-12 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/12
Title: Ṣaṭpañcāśikā
Dimensions: 23 x 10.8 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4075
Remarks:


Reel No. B 349-12 Inventory No. 63764

Title Ṣaṭpañcāśikā and Ṣatpañcāśikāṭīkā

Author Bhaṭṭotpala / Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Folios 45

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin; marginal title ṣaṭ is in upper left–hand corner and followed by pa.śi. in the upper right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/4075

Manuscript Features

On the exposure two is written; atha ṣaṭpañcāśikāpraśnasatilakaprāraṃbhaḥ ||

Commentary continues after the root text.

Excerpts

«Beginning of the root text:»

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena sadyaśasā ||

(3) praśne kṛtārthagahanā

parārtham uddīśya pṛthuyaśasā || 1 || (fol. 3r2–3)

«Beginning of the commentary:»

śrīmangaṇādhipataye namaḥ ||

keśājārkaniśākarakṣiti(2)javid vedejyaśukrārjajān

vighneśaṃ svaguruṃ praṇamya śirasā devīṃ (3)ca vāgīśvarīṃ ||

praśnajñānavidhau varāhamihirāpatyasva (!) sadvastu(4)nī (!)

lokānāṃ hitakāmyayā dvijavara (!) ṭīkāṃ karauty(!) utpalaḥ || 1 || (fol. 1v1–4)

«End of the root text:»

aṃśakāj jñāyate dravyaṃ dreṣkāṇai(6)s taskarā (!) smṛtāḥ ||

rāśibhyaṅ kāladigdeśā vayo jñātīha lagna(7)pāt || 55 || (fol. 44r5–7)

«End of the commentary:»

pṛchākāle śubhaṃ hanyā(4)t rogārttau janmarkṣu ityādi || (!)

roganipīḍita pṛchāyāṃ (!) yadi pāpo (5) grahaḥ lagnaṃ mūrttiṃ paśyet ||

tadā tasya rogārttasyā (!) evaṃ nirūpadravaṃ (6) nāsti vā

athavā mūrttilagnāt nidhanagataḥ pāpaḥ aṣṭamabhavana(7)sthāt (!) tadā śubhaṃ sukhaṃ hanyāt kaṣṭam evāsti ity artha (!) || 34 || || || (fol. 45v3–7)

«Sub-colophon:»

iti śrī(2)bhaṭṭotpalaviracite (!) ṣaṭpañcāśikāṭīkāyāṃ naṣṭaprāpti (!) nāma ṣa(3)ṣṭhaodhyāyaḥ || 6 || (fol. 36r1–3)

Microfilm Details

Reel No. B 349/12

Date of Filming 03-10-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-09-2007

Bibliography